Declension table of ?śvetaghaṇṭī

Deva

FeminineSingularDualPlural
Nominativeśvetaghaṇṭī śvetaghaṇṭyau śvetaghaṇṭyaḥ
Vocativeśvetaghaṇṭi śvetaghaṇṭyau śvetaghaṇṭyaḥ
Accusativeśvetaghaṇṭīm śvetaghaṇṭyau śvetaghaṇṭīḥ
Instrumentalśvetaghaṇṭyā śvetaghaṇṭībhyām śvetaghaṇṭībhiḥ
Dativeśvetaghaṇṭyai śvetaghaṇṭībhyām śvetaghaṇṭībhyaḥ
Ablativeśvetaghaṇṭyāḥ śvetaghaṇṭībhyām śvetaghaṇṭībhyaḥ
Genitiveśvetaghaṇṭyāḥ śvetaghaṇṭyoḥ śvetaghaṇṭīnām
Locativeśvetaghaṇṭyām śvetaghaṇṭyoḥ śvetaghaṇṭīṣu

Compound śvetaghaṇṭi - śvetaghaṇṭī -

Adverb -śvetaghaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria