Declension table of ?śvetaghaṇṭā

Deva

FeminineSingularDualPlural
Nominativeśvetaghaṇṭā śvetaghaṇṭe śvetaghaṇṭāḥ
Vocativeśvetaghaṇṭe śvetaghaṇṭe śvetaghaṇṭāḥ
Accusativeśvetaghaṇṭām śvetaghaṇṭe śvetaghaṇṭāḥ
Instrumentalśvetaghaṇṭayā śvetaghaṇṭābhyām śvetaghaṇṭābhiḥ
Dativeśvetaghaṇṭāyai śvetaghaṇṭābhyām śvetaghaṇṭābhyaḥ
Ablativeśvetaghaṇṭāyāḥ śvetaghaṇṭābhyām śvetaghaṇṭābhyaḥ
Genitiveśvetaghaṇṭāyāḥ śvetaghaṇṭayoḥ śvetaghaṇṭānām
Locativeśvetaghaṇṭāyām śvetaghaṇṭayoḥ śvetaghaṇṭāsu

Adverb -śvetaghaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria