Declension table of ?śvetagaṅgā

Deva

FeminineSingularDualPlural
Nominativeśvetagaṅgā śvetagaṅge śvetagaṅgāḥ
Vocativeśvetagaṅge śvetagaṅge śvetagaṅgāḥ
Accusativeśvetagaṅgām śvetagaṅge śvetagaṅgāḥ
Instrumentalśvetagaṅgayā śvetagaṅgābhyām śvetagaṅgābhiḥ
Dativeśvetagaṅgāyai śvetagaṅgābhyām śvetagaṅgābhyaḥ
Ablativeśvetagaṅgāyāḥ śvetagaṅgābhyām śvetagaṅgābhyaḥ
Genitiveśvetagaṅgāyāḥ śvetagaṅgayoḥ śvetagaṅgānām
Locativeśvetagaṅgāyām śvetagaṅgayoḥ śvetagaṅgāsu

Adverb -śvetagaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria