Declension table of ?śvetadyuti

Deva

MasculineSingularDualPlural
Nominativeśvetadyutiḥ śvetadyutī śvetadyutayaḥ
Vocativeśvetadyute śvetadyutī śvetadyutayaḥ
Accusativeśvetadyutim śvetadyutī śvetadyutīn
Instrumentalśvetadyutinā śvetadyutibhyām śvetadyutibhiḥ
Dativeśvetadyutaye śvetadyutibhyām śvetadyutibhyaḥ
Ablativeśvetadyuteḥ śvetadyutibhyām śvetadyutibhyaḥ
Genitiveśvetadyuteḥ śvetadyutyoḥ śvetadyutīnām
Locativeśvetadyutau śvetadyutyoḥ śvetadyutiṣu

Compound śvetadyuti -

Adverb -śvetadyuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria