Declension table of ?śvetadvipa

Deva

MasculineSingularDualPlural
Nominativeśvetadvipaḥ śvetadvipau śvetadvipāḥ
Vocativeśvetadvipa śvetadvipau śvetadvipāḥ
Accusativeśvetadvipam śvetadvipau śvetadvipān
Instrumentalśvetadvipena śvetadvipābhyām śvetadvipaiḥ śvetadvipebhiḥ
Dativeśvetadvipāya śvetadvipābhyām śvetadvipebhyaḥ
Ablativeśvetadvipāt śvetadvipābhyām śvetadvipebhyaḥ
Genitiveśvetadvipasya śvetadvipayoḥ śvetadvipānām
Locativeśvetadvipe śvetadvipayoḥ śvetadvipeṣu

Compound śvetadvipa -

Adverb -śvetadvipam -śvetadvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria