Declension table of śvetadvīpa

Deva

MasculineSingularDualPlural
Nominativeśvetadvīpaḥ śvetadvīpau śvetadvīpāḥ
Vocativeśvetadvīpa śvetadvīpau śvetadvīpāḥ
Accusativeśvetadvīpam śvetadvīpau śvetadvīpān
Instrumentalśvetadvīpena śvetadvīpābhyām śvetadvīpaiḥ śvetadvīpebhiḥ
Dativeśvetadvīpāya śvetadvīpābhyām śvetadvīpebhyaḥ
Ablativeśvetadvīpāt śvetadvīpābhyām śvetadvīpebhyaḥ
Genitiveśvetadvīpasya śvetadvīpayoḥ śvetadvīpānām
Locativeśvetadvīpe śvetadvīpayoḥ śvetadvīpeṣu

Compound śvetadvīpa -

Adverb -śvetadvīpam -śvetadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria