Declension table of ?śvetadūrvā

Deva

FeminineSingularDualPlural
Nominativeśvetadūrvā śvetadūrve śvetadūrvāḥ
Vocativeśvetadūrve śvetadūrve śvetadūrvāḥ
Accusativeśvetadūrvām śvetadūrve śvetadūrvāḥ
Instrumentalśvetadūrvayā śvetadūrvābhyām śvetadūrvābhiḥ
Dativeśvetadūrvāyai śvetadūrvābhyām śvetadūrvābhyaḥ
Ablativeśvetadūrvāyāḥ śvetadūrvābhyām śvetadūrvābhyaḥ
Genitiveśvetadūrvāyāḥ śvetadūrvayoḥ śvetadūrvāṇām
Locativeśvetadūrvāyām śvetadūrvayoḥ śvetadūrvāsu

Adverb -śvetadūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria