Declension table of ?śvetadhātu

Deva

MasculineSingularDualPlural
Nominativeśvetadhātuḥ śvetadhātū śvetadhātavaḥ
Vocativeśvetadhāto śvetadhātū śvetadhātavaḥ
Accusativeśvetadhātum śvetadhātū śvetadhātūn
Instrumentalśvetadhātunā śvetadhātubhyām śvetadhātubhiḥ
Dativeśvetadhātave śvetadhātubhyām śvetadhātubhyaḥ
Ablativeśvetadhātoḥ śvetadhātubhyām śvetadhātubhyaḥ
Genitiveśvetadhātoḥ śvetadhātvoḥ śvetadhātūnām
Locativeśvetadhātau śvetadhātvoḥ śvetadhātuṣu

Compound śvetadhātu -

Adverb -śvetadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria