Declension table of ?śvetadhāman

Deva

MasculineSingularDualPlural
Nominativeśvetadhāmā śvetadhāmānau śvetadhāmānaḥ
Vocativeśvetadhāman śvetadhāmānau śvetadhāmānaḥ
Accusativeśvetadhāmānam śvetadhāmānau śvetadhāmnaḥ
Instrumentalśvetadhāmnā śvetadhāmabhyām śvetadhāmabhiḥ
Dativeśvetadhāmne śvetadhāmabhyām śvetadhāmabhyaḥ
Ablativeśvetadhāmnaḥ śvetadhāmabhyām śvetadhāmabhyaḥ
Genitiveśvetadhāmnaḥ śvetadhāmnoḥ śvetadhāmnām
Locativeśvetadhāmni śvetadhāmani śvetadhāmnoḥ śvetadhāmasu

Compound śvetadhāma -

Adverb -śvetadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria