Declension table of ?śvetacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśvetacintāmaṇiḥ śvetacintāmaṇī śvetacintāmaṇayaḥ
Vocativeśvetacintāmaṇe śvetacintāmaṇī śvetacintāmaṇayaḥ
Accusativeśvetacintāmaṇim śvetacintāmaṇī śvetacintāmaṇīn
Instrumentalśvetacintāmaṇinā śvetacintāmaṇibhyām śvetacintāmaṇibhiḥ
Dativeśvetacintāmaṇaye śvetacintāmaṇibhyām śvetacintāmaṇibhyaḥ
Ablativeśvetacintāmaṇeḥ śvetacintāmaṇibhyām śvetacintāmaṇibhyaḥ
Genitiveśvetacintāmaṇeḥ śvetacintāmaṇyoḥ śvetacintāmaṇīnām
Locativeśvetacintāmaṇau śvetacintāmaṇyoḥ śvetacintāmaṇiṣu

Compound śvetacintāmaṇi -

Adverb -śvetacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria