Declension table of ?śvetacchattriṇī

Deva

FeminineSingularDualPlural
Nominativeśvetacchattriṇī śvetacchattriṇyau śvetacchattriṇyaḥ
Vocativeśvetacchattriṇi śvetacchattriṇyau śvetacchattriṇyaḥ
Accusativeśvetacchattriṇīm śvetacchattriṇyau śvetacchattriṇīḥ
Instrumentalśvetacchattriṇyā śvetacchattriṇībhyām śvetacchattriṇībhiḥ
Dativeśvetacchattriṇyai śvetacchattriṇībhyām śvetacchattriṇībhyaḥ
Ablativeśvetacchattriṇyāḥ śvetacchattriṇībhyām śvetacchattriṇībhyaḥ
Genitiveśvetacchattriṇyāḥ śvetacchattriṇyoḥ śvetacchattriṇīnām
Locativeśvetacchattriṇyām śvetacchattriṇyoḥ śvetacchattriṇīṣu

Compound śvetacchattriṇi - śvetacchattriṇī -

Adverb -śvetacchattriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria