Declension table of ?śvetacchattra

Deva

NeuterSingularDualPlural
Nominativeśvetacchattram śvetacchattre śvetacchattrāṇi
Vocativeśvetacchattra śvetacchattre śvetacchattrāṇi
Accusativeśvetacchattram śvetacchattre śvetacchattrāṇi
Instrumentalśvetacchattreṇa śvetacchattrābhyām śvetacchattraiḥ
Dativeśvetacchattrāya śvetacchattrābhyām śvetacchattrebhyaḥ
Ablativeśvetacchattrāt śvetacchattrābhyām śvetacchattrebhyaḥ
Genitiveśvetacchattrasya śvetacchattrayoḥ śvetacchattrāṇām
Locativeśvetacchattre śvetacchattrayoḥ śvetacchattreṣu

Compound śvetacchattra -

Adverb -śvetacchattram -śvetacchattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria