Declension table of ?śvetacchada

Deva

MasculineSingularDualPlural
Nominativeśvetacchadaḥ śvetacchadau śvetacchadāḥ
Vocativeśvetacchada śvetacchadau śvetacchadāḥ
Accusativeśvetacchadam śvetacchadau śvetacchadān
Instrumentalśvetacchadena śvetacchadābhyām śvetacchadaiḥ śvetacchadebhiḥ
Dativeśvetacchadāya śvetacchadābhyām śvetacchadebhyaḥ
Ablativeśvetacchadāt śvetacchadābhyām śvetacchadebhyaḥ
Genitiveśvetacchadasya śvetacchadayoḥ śvetacchadānām
Locativeśvetacchade śvetacchadayoḥ śvetacchadeṣu

Compound śvetacchada -

Adverb -śvetacchadam -śvetacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria