Declension table of ?śvetacampaka

Deva

MasculineSingularDualPlural
Nominativeśvetacampakaḥ śvetacampakau śvetacampakāḥ
Vocativeśvetacampaka śvetacampakau śvetacampakāḥ
Accusativeśvetacampakam śvetacampakau śvetacampakān
Instrumentalśvetacampakena śvetacampakābhyām śvetacampakaiḥ śvetacampakebhiḥ
Dativeśvetacampakāya śvetacampakābhyām śvetacampakebhyaḥ
Ablativeśvetacampakāt śvetacampakābhyām śvetacampakebhyaḥ
Genitiveśvetacampakasya śvetacampakayoḥ śvetacampakānām
Locativeśvetacampake śvetacampakayoḥ śvetacampakeṣu

Compound śvetacampaka -

Adverb -śvetacampakam -śvetacampakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria