Declension table of ?śvetabindukā

Deva

FeminineSingularDualPlural
Nominativeśvetabindukā śvetabinduke śvetabindukāḥ
Vocativeśvetabinduke śvetabinduke śvetabindukāḥ
Accusativeśvetabindukām śvetabinduke śvetabindukāḥ
Instrumentalśvetabindukayā śvetabindukābhyām śvetabindukābhiḥ
Dativeśvetabindukāyai śvetabindukābhyām śvetabindukābhyaḥ
Ablativeśvetabindukāyāḥ śvetabindukābhyām śvetabindukābhyaḥ
Genitiveśvetabindukāyāḥ śvetabindukayoḥ śvetabindukānām
Locativeśvetabindukāyām śvetabindukayoḥ śvetabindukāsu

Adverb -śvetabindukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria