Declension table of ?śvetabhujaṅga

Deva

MasculineSingularDualPlural
Nominativeśvetabhujaṅgaḥ śvetabhujaṅgau śvetabhujaṅgāḥ
Vocativeśvetabhujaṅga śvetabhujaṅgau śvetabhujaṅgāḥ
Accusativeśvetabhujaṅgam śvetabhujaṅgau śvetabhujaṅgān
Instrumentalśvetabhujaṅgena śvetabhujaṅgābhyām śvetabhujaṅgaiḥ śvetabhujaṅgebhiḥ
Dativeśvetabhujaṅgāya śvetabhujaṅgābhyām śvetabhujaṅgebhyaḥ
Ablativeśvetabhujaṅgāt śvetabhujaṅgābhyām śvetabhujaṅgebhyaḥ
Genitiveśvetabhujaṅgasya śvetabhujaṅgayoḥ śvetabhujaṅgānām
Locativeśvetabhujaṅge śvetabhujaṅgayoḥ śvetabhujaṅgeṣu

Compound śvetabhujaṅga -

Adverb -śvetabhujaṅgam -śvetabhujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria