Declension table of ?śvetabhikṣu

Deva

MasculineSingularDualPlural
Nominativeśvetabhikṣuḥ śvetabhikṣū śvetabhikṣavaḥ
Vocativeśvetabhikṣo śvetabhikṣū śvetabhikṣavaḥ
Accusativeśvetabhikṣum śvetabhikṣū śvetabhikṣūn
Instrumentalśvetabhikṣuṇā śvetabhikṣubhyām śvetabhikṣubhiḥ
Dativeśvetabhikṣave śvetabhikṣubhyām śvetabhikṣubhyaḥ
Ablativeśvetabhikṣoḥ śvetabhikṣubhyām śvetabhikṣubhyaḥ
Genitiveśvetabhikṣoḥ śvetabhikṣvoḥ śvetabhikṣūṇām
Locativeśvetabhikṣau śvetabhikṣvoḥ śvetabhikṣuṣu

Compound śvetabhikṣu -

Adverb -śvetabhikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria