Declension table of ?śvetabhiṇḍā

Deva

FeminineSingularDualPlural
Nominativeśvetabhiṇḍā śvetabhiṇḍe śvetabhiṇḍāḥ
Vocativeśvetabhiṇḍe śvetabhiṇḍe śvetabhiṇḍāḥ
Accusativeśvetabhiṇḍām śvetabhiṇḍe śvetabhiṇḍāḥ
Instrumentalśvetabhiṇḍayā śvetabhiṇḍābhyām śvetabhiṇḍābhiḥ
Dativeśvetabhiṇḍāyai śvetabhiṇḍābhyām śvetabhiṇḍābhyaḥ
Ablativeśvetabhiṇḍāyāḥ śvetabhiṇḍābhyām śvetabhiṇḍābhyaḥ
Genitiveśvetabhiṇḍāyāḥ śvetabhiṇḍayoḥ śvetabhiṇḍānām
Locativeśvetabhiṇḍāyām śvetabhiṇḍayoḥ śvetabhiṇḍāsu

Adverb -śvetabhiṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria