Declension table of ?śvetabhānu_ā

Deva

FeminineSingularDualPlural
Nominativeśvetabhānu_ā śvetabhānu_e śvetabhānu_āḥ
Vocativeśvetabhānu_e śvetabhānu_e śvetabhānu_āḥ
Accusativeśvetabhānu_ām śvetabhānu_e śvetabhānu_āḥ
Instrumentalśvetabhānu_ayā śvetabhānu_ābhyām śvetabhānu_ābhiḥ
Dativeśvetabhānu_āyai śvetabhānu_ābhyām śvetabhānu_ābhyaḥ
Ablativeśvetabhānu_āyāḥ śvetabhānu_ābhyām śvetabhānu_ābhyaḥ
Genitiveśvetabhānu_āyāḥ śvetabhānu_ayoḥ śvetabhānu_ānām
Locativeśvetabhānu_āyām śvetabhānu_ayoḥ śvetabhānu_āsu

Adverb -śvetabhānu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria