Declension table of ?śvetabhānu

Deva

NeuterSingularDualPlural
Nominativeśvetabhānu śvetabhānunī śvetabhānūni
Vocativeśvetabhānu śvetabhānunī śvetabhānūni
Accusativeśvetabhānu śvetabhānunī śvetabhānūni
Instrumentalśvetabhānunā śvetabhānubhyām śvetabhānubhiḥ
Dativeśvetabhānune śvetabhānubhyām śvetabhānubhyaḥ
Ablativeśvetabhānunaḥ śvetabhānubhyām śvetabhānubhyaḥ
Genitiveśvetabhānunaḥ śvetabhānunoḥ śvetabhānūnām
Locativeśvetabhānuni śvetabhānunoḥ śvetabhānuṣu

Compound śvetabhānu -

Adverb -śvetabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria