Declension table of ?śvetabhānu

Deva

MasculineSingularDualPlural
Nominativeśvetabhānuḥ śvetabhānū śvetabhānavaḥ
Vocativeśvetabhāno śvetabhānū śvetabhānavaḥ
Accusativeśvetabhānum śvetabhānū śvetabhānūn
Instrumentalśvetabhānunā śvetabhānubhyām śvetabhānubhiḥ
Dativeśvetabhānave śvetabhānubhyām śvetabhānubhyaḥ
Ablativeśvetabhānoḥ śvetabhānubhyām śvetabhānubhyaḥ
Genitiveśvetabhānoḥ śvetabhānvoḥ śvetabhānūnām
Locativeśvetabhānau śvetabhānvoḥ śvetabhānuṣu

Compound śvetabhānu -

Adverb -śvetabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria