Declension table of ?śvetabhaṇḍā

Deva

FeminineSingularDualPlural
Nominativeśvetabhaṇḍā śvetabhaṇḍe śvetabhaṇḍāḥ
Vocativeśvetabhaṇḍe śvetabhaṇḍe śvetabhaṇḍāḥ
Accusativeśvetabhaṇḍām śvetabhaṇḍe śvetabhaṇḍāḥ
Instrumentalśvetabhaṇḍayā śvetabhaṇḍābhyām śvetabhaṇḍābhiḥ
Dativeśvetabhaṇḍāyai śvetabhaṇḍābhyām śvetabhaṇḍābhyaḥ
Ablativeśvetabhaṇḍāyāḥ śvetabhaṇḍābhyām śvetabhaṇḍābhyaḥ
Genitiveśvetabhaṇḍāyāḥ śvetabhaṇḍayoḥ śvetabhaṇḍānām
Locativeśvetabhaṇḍāyām śvetabhaṇḍayoḥ śvetabhaṇḍāsu

Adverb -śvetabhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria