Declension table of ?śvetabalā

Deva

FeminineSingularDualPlural
Nominativeśvetabalā śvetabale śvetabalāḥ
Vocativeśvetabale śvetabale śvetabalāḥ
Accusativeśvetabalām śvetabale śvetabalāḥ
Instrumentalśvetabalayā śvetabalābhyām śvetabalābhiḥ
Dativeśvetabalāyai śvetabalābhyām śvetabalābhyaḥ
Ablativeśvetabalāyāḥ śvetabalābhyām śvetabalābhyaḥ
Genitiveśvetabalāyāḥ śvetabalayoḥ śvetabalānām
Locativeśvetabalāyām śvetabalayoḥ śvetabalāsu

Adverb -śvetabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria