Declension table of ?śvetabṛhatī

Deva

FeminineSingularDualPlural
Nominativeśvetabṛhatī śvetabṛhatyau śvetabṛhatyaḥ
Vocativeśvetabṛhati śvetabṛhatyau śvetabṛhatyaḥ
Accusativeśvetabṛhatīm śvetabṛhatyau śvetabṛhatīḥ
Instrumentalśvetabṛhatyā śvetabṛhatībhyām śvetabṛhatībhiḥ
Dativeśvetabṛhatyai śvetabṛhatībhyām śvetabṛhatībhyaḥ
Ablativeśvetabṛhatyāḥ śvetabṛhatībhyām śvetabṛhatībhyaḥ
Genitiveśvetabṛhatyāḥ śvetabṛhatyoḥ śvetabṛhatīnām
Locativeśvetabṛhatyām śvetabṛhatyoḥ śvetabṛhatīṣu

Compound śvetabṛhati - śvetabṛhatī -

Adverb -śvetabṛhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria