Declension table of ?śvetāñjana

Deva

NeuterSingularDualPlural
Nominativeśvetāñjanam śvetāñjane śvetāñjanāni
Vocativeśvetāñjana śvetāñjane śvetāñjanāni
Accusativeśvetāñjanam śvetāñjane śvetāñjanāni
Instrumentalśvetāñjanena śvetāñjanābhyām śvetāñjanaiḥ
Dativeśvetāñjanāya śvetāñjanābhyām śvetāñjanebhyaḥ
Ablativeśvetāñjanāt śvetāñjanābhyām śvetāñjanebhyaḥ
Genitiveśvetāñjanasya śvetāñjanayoḥ śvetāñjanānām
Locativeśvetāñjane śvetāñjanayoḥ śvetāñjaneṣu

Compound śvetāñjana -

Adverb -śvetāñjanam -śvetāñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria