Declension table of ?śvetāśvataropaniṣatprakāśikā

Deva

FeminineSingularDualPlural
Nominativeśvetāśvataropaniṣatprakāśikā śvetāśvataropaniṣatprakāśike śvetāśvataropaniṣatprakāśikāḥ
Vocativeśvetāśvataropaniṣatprakāśike śvetāśvataropaniṣatprakāśike śvetāśvataropaniṣatprakāśikāḥ
Accusativeśvetāśvataropaniṣatprakāśikām śvetāśvataropaniṣatprakāśike śvetāśvataropaniṣatprakāśikāḥ
Instrumentalśvetāśvataropaniṣatprakāśikayā śvetāśvataropaniṣatprakāśikābhyām śvetāśvataropaniṣatprakāśikābhiḥ
Dativeśvetāśvataropaniṣatprakāśikāyai śvetāśvataropaniṣatprakāśikābhyām śvetāśvataropaniṣatprakāśikābhyaḥ
Ablativeśvetāśvataropaniṣatprakāśikāyāḥ śvetāśvataropaniṣatprakāśikābhyām śvetāśvataropaniṣatprakāśikābhyaḥ
Genitiveśvetāśvataropaniṣatprakāśikāyāḥ śvetāśvataropaniṣatprakāśikayoḥ śvetāśvataropaniṣatprakāśikānām
Locativeśvetāśvataropaniṣatprakāśikāyām śvetāśvataropaniṣatprakāśikayoḥ śvetāśvataropaniṣatprakāśikāsu

Adverb -śvetāśvataropaniṣatprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria