Declension table of ?śvetāśvataraśākhā

Deva

FeminineSingularDualPlural
Nominativeśvetāśvataraśākhā śvetāśvataraśākhe śvetāśvataraśākhāḥ
Vocativeśvetāśvataraśākhe śvetāśvataraśākhe śvetāśvataraśākhāḥ
Accusativeśvetāśvataraśākhām śvetāśvataraśākhe śvetāśvataraśākhāḥ
Instrumentalśvetāśvataraśākhayā śvetāśvataraśākhābhyām śvetāśvataraśākhābhiḥ
Dativeśvetāśvataraśākhāyai śvetāśvataraśākhābhyām śvetāśvataraśākhābhyaḥ
Ablativeśvetāśvataraśākhāyāḥ śvetāśvataraśākhābhyām śvetāśvataraśākhābhyaḥ
Genitiveśvetāśvataraśākhāyāḥ śvetāśvataraśākhayoḥ śvetāśvataraśākhānām
Locativeśvetāśvataraśākhāyām śvetāśvataraśākhayoḥ śvetāśvataraśākhāsu

Adverb -śvetāśvataraśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria