Declension table of ?śvetāśvā

Deva

FeminineSingularDualPlural
Nominativeśvetāśvā śvetāśve śvetāśvāḥ
Vocativeśvetāśve śvetāśve śvetāśvāḥ
Accusativeśvetāśvām śvetāśve śvetāśvāḥ
Instrumentalśvetāśvayā śvetāśvābhyām śvetāśvābhiḥ
Dativeśvetāśvāyai śvetāśvābhyām śvetāśvābhyaḥ
Ablativeśvetāśvāyāḥ śvetāśvābhyām śvetāśvābhyaḥ
Genitiveśvetāśvāyāḥ śvetāśvayoḥ śvetāśvānām
Locativeśvetāśvāyām śvetāśvayoḥ śvetāśvāsu

Adverb -śvetāśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria