Declension table of śvetāśva

Deva

NeuterSingularDualPlural
Nominativeśvetāśvam śvetāśve śvetāśvāni
Vocativeśvetāśva śvetāśve śvetāśvāni
Accusativeśvetāśvam śvetāśve śvetāśvāni
Instrumentalśvetāśvena śvetāśvābhyām śvetāśvaiḥ
Dativeśvetāśvāya śvetāśvābhyām śvetāśvebhyaḥ
Ablativeśvetāśvāt śvetāśvābhyām śvetāśvebhyaḥ
Genitiveśvetāśvasya śvetāśvayoḥ śvetāśvānām
Locativeśvetāśve śvetāśvayoḥ śvetāśveṣu

Compound śvetāśva -

Adverb -śvetāśvam -śvetāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria