Declension table of ?śvetāyinī

Deva

FeminineSingularDualPlural
Nominativeśvetāyinī śvetāyinyau śvetāyinyaḥ
Vocativeśvetāyini śvetāyinyau śvetāyinyaḥ
Accusativeśvetāyinīm śvetāyinyau śvetāyinīḥ
Instrumentalśvetāyinyā śvetāyinībhyām śvetāyinībhiḥ
Dativeśvetāyinyai śvetāyinībhyām śvetāyinībhyaḥ
Ablativeśvetāyinyāḥ śvetāyinībhyām śvetāyinībhyaḥ
Genitiveśvetāyinyāḥ śvetāyinyoḥ śvetāyinīnām
Locativeśvetāyinyām śvetāyinyoḥ śvetāyinīṣu

Compound śvetāyini - śvetāyinī -

Adverb -śvetāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria