Declension table of ?śvetāyin

Deva

NeuterSingularDualPlural
Nominativeśvetāyi śvetāyinī śvetāyīni
Vocativeśvetāyin śvetāyi śvetāyinī śvetāyīni
Accusativeśvetāyi śvetāyinī śvetāyīni
Instrumentalśvetāyinā śvetāyibhyām śvetāyibhiḥ
Dativeśvetāyine śvetāyibhyām śvetāyibhyaḥ
Ablativeśvetāyinaḥ śvetāyibhyām śvetāyibhyaḥ
Genitiveśvetāyinaḥ śvetāyinoḥ śvetāyinām
Locativeśvetāyini śvetāyinoḥ śvetāyiṣu

Compound śvetāyi -

Adverb -śvetāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria