Declension table of ?śvetātapatra

Deva

NeuterSingularDualPlural
Nominativeśvetātapatram śvetātapatre śvetātapatrāṇi
Vocativeśvetātapatra śvetātapatre śvetātapatrāṇi
Accusativeśvetātapatram śvetātapatre śvetātapatrāṇi
Instrumentalśvetātapatreṇa śvetātapatrābhyām śvetātapatraiḥ
Dativeśvetātapatrāya śvetātapatrābhyām śvetātapatrebhyaḥ
Ablativeśvetātapatrāt śvetātapatrābhyām śvetātapatrebhyaḥ
Genitiveśvetātapatrasya śvetātapatrayoḥ śvetātapatrāṇām
Locativeśvetātapatre śvetātapatrayoḥ śvetātapatreṣu

Compound śvetātapatra -

Adverb -śvetātapatram -śvetātapatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria