Declension table of ?śvetāsya

Deva

MasculineSingularDualPlural
Nominativeśvetāsyaḥ śvetāsyau śvetāsyāḥ
Vocativeśvetāsya śvetāsyau śvetāsyāḥ
Accusativeśvetāsyam śvetāsyau śvetāsyān
Instrumentalśvetāsyena śvetāsyābhyām śvetāsyaiḥ śvetāsyebhiḥ
Dativeśvetāsyāya śvetāsyābhyām śvetāsyebhyaḥ
Ablativeśvetāsyāt śvetāsyābhyām śvetāsyebhyaḥ
Genitiveśvetāsyasya śvetāsyayoḥ śvetāsyānām
Locativeśvetāsye śvetāsyayoḥ śvetāsyeṣu

Compound śvetāsya -

Adverb -śvetāsyam -śvetāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria