Declension table of ?śvetāsthi

Deva

NeuterSingularDualPlural
Nominativeśvetāsthi śvetāsthinī śvetāsthīni
Vocativeśvetāsthi śvetāsthinī śvetāsthīni
Accusativeśvetāsthi śvetāsthinī śvetāsthīni
Instrumentalśvetāsthinā śvetāsthibhyām śvetāsthibhiḥ
Dativeśvetāsthine śvetāsthibhyām śvetāsthibhyaḥ
Ablativeśvetāsthinaḥ śvetāsthibhyām śvetāsthibhyaḥ
Genitiveśvetāsthinaḥ śvetāsthinoḥ śvetāsthīnām
Locativeśvetāsthini śvetāsthinoḥ śvetāsthiṣu

Compound śvetāsthi -

Adverb -śvetāsthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria