Declension table of ?śvetārdhavaktrā

Deva

FeminineSingularDualPlural
Nominativeśvetārdhavaktrā śvetārdhavaktre śvetārdhavaktrāḥ
Vocativeśvetārdhavaktre śvetārdhavaktre śvetārdhavaktrāḥ
Accusativeśvetārdhavaktrām śvetārdhavaktre śvetārdhavaktrāḥ
Instrumentalśvetārdhavaktrayā śvetārdhavaktrābhyām śvetārdhavaktrābhiḥ
Dativeśvetārdhavaktrāyai śvetārdhavaktrābhyām śvetārdhavaktrābhyaḥ
Ablativeśvetārdhavaktrāyāḥ śvetārdhavaktrābhyām śvetārdhavaktrābhyaḥ
Genitiveśvetārdhavaktrāyāḥ śvetārdhavaktrayoḥ śvetārdhavaktrāṇām
Locativeśvetārdhavaktrāyām śvetārdhavaktrayoḥ śvetārdhavaktrāsu

Adverb -śvetārdhavaktram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria