Declension table of ?śvetārdhavaktra

Deva

MasculineSingularDualPlural
Nominativeśvetārdhavaktraḥ śvetārdhavaktrau śvetārdhavaktrāḥ
Vocativeśvetārdhavaktra śvetārdhavaktrau śvetārdhavaktrāḥ
Accusativeśvetārdhavaktram śvetārdhavaktrau śvetārdhavaktrān
Instrumentalśvetārdhavaktreṇa śvetārdhavaktrābhyām śvetārdhavaktraiḥ śvetārdhavaktrebhiḥ
Dativeśvetārdhavaktrāya śvetārdhavaktrābhyām śvetārdhavaktrebhyaḥ
Ablativeśvetārdhavaktrāt śvetārdhavaktrābhyām śvetārdhavaktrebhyaḥ
Genitiveśvetārdhavaktrasya śvetārdhavaktrayoḥ śvetārdhavaktrāṇām
Locativeśvetārdhavaktre śvetārdhavaktrayoḥ śvetārdhavaktreṣu

Compound śvetārdhavaktra -

Adverb -śvetārdhavaktram -śvetārdhavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria