Declension table of ?śvetāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativeśvetāraṇyamāhātmyam śvetāraṇyamāhātmye śvetāraṇyamāhātmyāni
Vocativeśvetāraṇyamāhātmya śvetāraṇyamāhātmye śvetāraṇyamāhātmyāni
Accusativeśvetāraṇyamāhātmyam śvetāraṇyamāhātmye śvetāraṇyamāhātmyāni
Instrumentalśvetāraṇyamāhātmyena śvetāraṇyamāhātmyābhyām śvetāraṇyamāhātmyaiḥ
Dativeśvetāraṇyamāhātmyāya śvetāraṇyamāhātmyābhyām śvetāraṇyamāhātmyebhyaḥ
Ablativeśvetāraṇyamāhātmyāt śvetāraṇyamāhātmyābhyām śvetāraṇyamāhātmyebhyaḥ
Genitiveśvetāraṇyamāhātmyasya śvetāraṇyamāhātmyayoḥ śvetāraṇyamāhātmyānām
Locativeśvetāraṇyamāhātmye śvetāraṇyamāhātmyayoḥ śvetāraṇyamāhātmyeṣu

Compound śvetāraṇyamāhātmya -

Adverb -śvetāraṇyamāhātmyam -śvetāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria