Declension table of ?śvetānulepanā

Deva

FeminineSingularDualPlural
Nominativeśvetānulepanā śvetānulepane śvetānulepanāḥ
Vocativeśvetānulepane śvetānulepane śvetānulepanāḥ
Accusativeśvetānulepanām śvetānulepane śvetānulepanāḥ
Instrumentalśvetānulepanayā śvetānulepanābhyām śvetānulepanābhiḥ
Dativeśvetānulepanāyai śvetānulepanābhyām śvetānulepanābhyaḥ
Ablativeśvetānulepanāyāḥ śvetānulepanābhyām śvetānulepanābhyaḥ
Genitiveśvetānulepanāyāḥ śvetānulepanayoḥ śvetānulepanānām
Locativeśvetānulepanāyām śvetānulepanayoḥ śvetānulepanāsu

Adverb -śvetānulepanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria