Declension table of ?śvetānulepana

Deva

MasculineSingularDualPlural
Nominativeśvetānulepanaḥ śvetānulepanau śvetānulepanāḥ
Vocativeśvetānulepana śvetānulepanau śvetānulepanāḥ
Accusativeśvetānulepanam śvetānulepanau śvetānulepanān
Instrumentalśvetānulepanena śvetānulepanābhyām śvetānulepanaiḥ śvetānulepanebhiḥ
Dativeśvetānulepanāya śvetānulepanābhyām śvetānulepanebhyaḥ
Ablativeśvetānulepanāt śvetānulepanābhyām śvetānulepanebhyaḥ
Genitiveśvetānulepanasya śvetānulepanayoḥ śvetānulepanānām
Locativeśvetānulepane śvetānulepanayoḥ śvetānulepaneṣu

Compound śvetānulepana -

Adverb -śvetānulepanam -śvetānulepanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria