Declension table of ?śvetāmlī

Deva

FeminineSingularDualPlural
Nominativeśvetāmlī śvetāmlyau śvetāmlyaḥ
Vocativeśvetāmli śvetāmlyau śvetāmlyaḥ
Accusativeśvetāmlīm śvetāmlyau śvetāmlīḥ
Instrumentalśvetāmlyā śvetāmlībhyām śvetāmlībhiḥ
Dativeśvetāmlyai śvetāmlībhyām śvetāmlībhyaḥ
Ablativeśvetāmlyāḥ śvetāmlībhyām śvetāmlībhyaḥ
Genitiveśvetāmlyāḥ śvetāmlyoḥ śvetāmlīnām
Locativeśvetāmlyām śvetāmlyoḥ śvetāmlīṣu

Compound śvetāmli - śvetāmlī -

Adverb -śvetāmli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria