Declension table of ?śvetāmbaracandra

Deva

MasculineSingularDualPlural
Nominativeśvetāmbaracandraḥ śvetāmbaracandrau śvetāmbaracandrāḥ
Vocativeśvetāmbaracandra śvetāmbaracandrau śvetāmbaracandrāḥ
Accusativeśvetāmbaracandram śvetāmbaracandrau śvetāmbaracandrān
Instrumentalśvetāmbaracandreṇa śvetāmbaracandrābhyām śvetāmbaracandraiḥ śvetāmbaracandrebhiḥ
Dativeśvetāmbaracandrāya śvetāmbaracandrābhyām śvetāmbaracandrebhyaḥ
Ablativeśvetāmbaracandrāt śvetāmbaracandrābhyām śvetāmbaracandrebhyaḥ
Genitiveśvetāmbaracandrasya śvetāmbaracandrayoḥ śvetāmbaracandrāṇām
Locativeśvetāmbaracandre śvetāmbaracandrayoḥ śvetāmbaracandreṣu

Compound śvetāmbaracandra -

Adverb -śvetāmbaracandram -śvetāmbaracandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria