Declension table of ?śvetāmbarā

Deva

FeminineSingularDualPlural
Nominativeśvetāmbarā śvetāmbare śvetāmbarāḥ
Vocativeśvetāmbare śvetāmbare śvetāmbarāḥ
Accusativeśvetāmbarām śvetāmbare śvetāmbarāḥ
Instrumentalśvetāmbarayā śvetāmbarābhyām śvetāmbarābhiḥ
Dativeśvetāmbarāyai śvetāmbarābhyām śvetāmbarābhyaḥ
Ablativeśvetāmbarāyāḥ śvetāmbarābhyām śvetāmbarābhyaḥ
Genitiveśvetāmbarāyāḥ śvetāmbarayoḥ śvetāmbarāṇām
Locativeśvetāmbarāyām śvetāmbarayoḥ śvetāmbarāsu

Adverb -śvetāmbaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria