Declension table of ?śvetākṣa

Deva

MasculineSingularDualPlural
Nominativeśvetākṣaḥ śvetākṣau śvetākṣāḥ
Vocativeśvetākṣa śvetākṣau śvetākṣāḥ
Accusativeśvetākṣam śvetākṣau śvetākṣān
Instrumentalśvetākṣeṇa śvetākṣābhyām śvetākṣaiḥ śvetākṣebhiḥ
Dativeśvetākṣāya śvetākṣābhyām śvetākṣebhyaḥ
Ablativeśvetākṣāt śvetākṣābhyām śvetākṣebhyaḥ
Genitiveśvetākṣasya śvetākṣayoḥ śvetākṣāṇām
Locativeśvetākṣe śvetākṣayoḥ śvetākṣeṣu

Compound śvetākṣa -

Adverb -śvetākṣam -śvetākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria