Declension table of ?śvetāhvā

Deva

FeminineSingularDualPlural
Nominativeśvetāhvā śvetāhve śvetāhvāḥ
Vocativeśvetāhve śvetāhve śvetāhvāḥ
Accusativeśvetāhvām śvetāhve śvetāhvāḥ
Instrumentalśvetāhvayā śvetāhvābhyām śvetāhvābhiḥ
Dativeśvetāhvāyai śvetāhvābhyām śvetāhvābhyaḥ
Ablativeśvetāhvāyāḥ śvetāhvābhyām śvetāhvābhyaḥ
Genitiveśvetāhvāyāḥ śvetāhvayoḥ śvetāhvānām
Locativeśvetāhvāyām śvetāhvayoḥ śvetāhvāsu

Adverb -śvetāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria