Declension table of ?śvetādri

Deva

MasculineSingularDualPlural
Nominativeśvetādriḥ śvetādrī śvetādrayaḥ
Vocativeśvetādre śvetādrī śvetādrayaḥ
Accusativeśvetādrim śvetādrī śvetādrīn
Instrumentalśvetādriṇā śvetādribhyām śvetādribhiḥ
Dativeśvetādraye śvetādribhyām śvetādribhyaḥ
Ablativeśvetādreḥ śvetādribhyām śvetādribhyaḥ
Genitiveśvetādreḥ śvetādryoḥ śvetādrīṇām
Locativeśvetādrau śvetādryoḥ śvetādriṣu

Compound śvetādri -

Adverb -śvetādri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria