Declension table of ?śvetāṇḍā

Deva

FeminineSingularDualPlural
Nominativeśvetāṇḍā śvetāṇḍe śvetāṇḍāḥ
Vocativeśvetāṇḍe śvetāṇḍe śvetāṇḍāḥ
Accusativeśvetāṇḍām śvetāṇḍe śvetāṇḍāḥ
Instrumentalśvetāṇḍayā śvetāṇḍābhyām śvetāṇḍābhiḥ
Dativeśvetāṇḍāyai śvetāṇḍābhyām śvetāṇḍābhyaḥ
Ablativeśvetāṇḍāyāḥ śvetāṇḍābhyām śvetāṇḍābhyaḥ
Genitiveśvetāṇḍāyāḥ śvetāṇḍayoḥ śvetāṇḍānām
Locativeśvetāṇḍāyām śvetāṇḍayoḥ śvetāṇḍāsu

Adverb -śvetāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria