Declension table of ?śvetāṇḍa

Deva

NeuterSingularDualPlural
Nominativeśvetāṇḍam śvetāṇḍe śvetāṇḍāni
Vocativeśvetāṇḍa śvetāṇḍe śvetāṇḍāni
Accusativeśvetāṇḍam śvetāṇḍe śvetāṇḍāni
Instrumentalśvetāṇḍena śvetāṇḍābhyām śvetāṇḍaiḥ
Dativeśvetāṇḍāya śvetāṇḍābhyām śvetāṇḍebhyaḥ
Ablativeśvetāṇḍāt śvetāṇḍābhyām śvetāṇḍebhyaḥ
Genitiveśvetāṇḍasya śvetāṇḍayoḥ śvetāṇḍānām
Locativeśvetāṇḍe śvetāṇḍayoḥ śvetāṇḍeṣu

Compound śvetāṇḍa -

Adverb -śvetāṇḍam -śvetāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria