Declension table of ?śvetāṇḍa

Deva

MasculineSingularDualPlural
Nominativeśvetāṇḍaḥ śvetāṇḍau śvetāṇḍāḥ
Vocativeśvetāṇḍa śvetāṇḍau śvetāṇḍāḥ
Accusativeśvetāṇḍam śvetāṇḍau śvetāṇḍān
Instrumentalśvetāṇḍena śvetāṇḍābhyām śvetāṇḍaiḥ śvetāṇḍebhiḥ
Dativeśvetāṇḍāya śvetāṇḍābhyām śvetāṇḍebhyaḥ
Ablativeśvetāṇḍāt śvetāṇḍābhyām śvetāṇḍebhyaḥ
Genitiveśvetāṇḍasya śvetāṇḍayoḥ śvetāṇḍānām
Locativeśvetāṇḍe śvetāṇḍayoḥ śvetāṇḍeṣu

Compound śvetāṇḍa -

Adverb -śvetāṇḍam -śvetāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria