Declension table of ?śvetāṃśu

Deva

MasculineSingularDualPlural
Nominativeśvetāṃśuḥ śvetāṃśū śvetāṃśavaḥ
Vocativeśvetāṃśo śvetāṃśū śvetāṃśavaḥ
Accusativeśvetāṃśum śvetāṃśū śvetāṃśūn
Instrumentalśvetāṃśunā śvetāṃśubhyām śvetāṃśubhiḥ
Dativeśvetāṃśave śvetāṃśubhyām śvetāṃśubhyaḥ
Ablativeśvetāṃśoḥ śvetāṃśubhyām śvetāṃśubhyaḥ
Genitiveśvetāṃśoḥ śvetāṃśvoḥ śvetāṃśūnām
Locativeśvetāṃśau śvetāṃśvoḥ śvetāṃśuṣu

Compound śvetāṃśu -

Adverb -śvetāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria