Declension table of ?śvetaṭaṅkaka

Deva

NeuterSingularDualPlural
Nominativeśvetaṭaṅkakam śvetaṭaṅkake śvetaṭaṅkakāni
Vocativeśvetaṭaṅkaka śvetaṭaṅkake śvetaṭaṅkakāni
Accusativeśvetaṭaṅkakam śvetaṭaṅkake śvetaṭaṅkakāni
Instrumentalśvetaṭaṅkakena śvetaṭaṅkakābhyām śvetaṭaṅkakaiḥ
Dativeśvetaṭaṅkakāya śvetaṭaṅkakābhyām śvetaṭaṅkakebhyaḥ
Ablativeśvetaṭaṅkakāt śvetaṭaṅkakābhyām śvetaṭaṅkakebhyaḥ
Genitiveśvetaṭaṅkakasya śvetaṭaṅkakayoḥ śvetaṭaṅkakānām
Locativeśvetaṭaṅkake śvetaṭaṅkakayoḥ śvetaṭaṅkakeṣu

Compound śvetaṭaṅkaka -

Adverb -śvetaṭaṅkakam -śvetaṭaṅkakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria